अक्षरम संस्कृतम्Feb 2, 20212 min readध्रुवचरितम्ध्रुवचरितम् पुरा स्वायम्भुवमनुवंशे उत्तानपादो नाम राजा बभूव । तस्य राज्ञः सुनीतिः सुरुचिरिति द्वे भार्ये बभूवतुः । तयोः सुनीतिः ज्येष्ठा...
अक्षरम संस्कृतम्Dec 30, 20192 min readवेदानां रचनाकाल: वेदानां रचनाकालः सृष्ट्युत्पत्ति प्रकरणे तग्वेदस्य पुरुषसूक्तस्य अष्टम- मन्त्रस्यानुसारेण ऋगादीनां चतुर्णामपि वेदानाम् उत्पत्तिः...
अक्षरम संस्कृतम्Dec 30, 20191 min readवैदिकसाहित्यम् (Vedic Literature)नमस्ते !🙏 वैदिकसाहित्यम् (Vedic Literature) अखिल-भूमण्डलेऽस्मिन् समुपलब्धेषु विविधभाषागत प्राचीनग्रन्येषु वेदः सर्वेभ्यः प्राचीनतम इति...