top of page
Search

वेदानां रचनाकाल: 

  • Writer: अक्षरम संस्कृतम्
    अक्षरम संस्कृतम्
  • Dec 30, 2019
  • 2 min read

वेदानां रचनाकालः सृष्ट्युत्पत्ति प्रकरणे तग्वेदस्य पुरुषसूक्तस्य अष्टम- मन्त्रस्यानुसारेण ऋगादीनां चतुर्णामपि वेदानाम् उत्पत्तिः सृष्ट्युत्पत्तिकाले एव सिद्ध्यति । ज्यौतिषगणनानुसारेण सृष्टयुत्पत्तिकालादारभ्य अद्यावधिपर्यन्तं 2010 सौरवर्षाणि, तदनुसारेण 19558035 वर्षाणि व्यतीतानि इति निश्चीयते । इत्यं सनातनमान्यतानुसारेण ऋषिद्ृष्टानां वेदानाम् अपौरुषे- यत्वम् अनादित्वमेव अंगीकरणीयः, किन्तु अनुसन्धानकुशलैः पाश्चात्यैः भारतीयैश्च वेदानामपौरुषेयत्वम-नादित्वञ्च नैव स्वीक्रियते । तेषां विदुषां मते ऋषिप्रणीतोऽयं वेदराशिः । एतेषां वैदिकमन्त्राणां रचनाकालस्तु सर्वथा अनुसन्धानविषयः अस्त्येव । अत एव पाश्चात्याः भारतीयाश्च स्व-स्व बुद्ध्यनु- सारेण वेदकालं निर्णेतुं यतन्ते तान् अनुसन्धान कुशलान् अधिकृत्य अत्र कतिचन विचाराः प्रस्तूयन्ते-

1. मैक्समूलर-महोदयेन वैदिकसाहित्ये छन्द-मन्त्र -ब्राम्मण- सूत्रात्मकानि चत्वारि-युगानि स्वीकृतानि प्रत्येकयुगविकासाय तेन 200 वर्षस्य कालखण्डः स्वीकृतः । अस्य मान्यता अस्ति येत् शाक्यमुनेः बुद्धात् 600 वर्षपूर्वमेव, अर्थात् 1200 ई. पूर्वमेव छन्दोयुगस्य अस्तित्वम् आसीत् । इत्थम् ऋग्वेदस्य रचनाकालः 1200 + 2010 = 3210 वर्षेभ्यः पूर्वमेव भवितुं शक्नोति ।


2. वेंबर-महोदयस्य मतमस्ति यत् वेदाः कियत् प्राचीनाः सन्ति इति निश्चयेन वक्तुं नैव पार्यते, तथापि वक्तुमिदं ने शक्यते यत् वेदाः 1500 B.C. इति तिथेः प्राचीनाः तु सन्त्येव । अत्र कापि शंका नास्ति ।


3.जैकोबी-महोदयस्य वैदिकरचनाकालविषयकः सिद्धान्तः ज्योतिषशास्त्रावलम्बी दरीदृश्यते । अनेन महोदयेन

ऋग्वेदस्य मण्डूकसूक्तस्य ऋचाम् अधिकृत्य

ज्योतिषगणनानुसारेण वैदिकरचनाकालः 2500

B.C.स्वीकृतः ।

4. बाल-गंगाधर-तिलक-महोदयस्य वैदिककालविषयका सिद्धान्तः अपि ज्यौतिषशास्त्रमेव अनुसरति । वसन्तसम्पातम् (Vernal Equinox) अधिकृत्य लिखिते ओरायन (Orion) नामके ग्रन्थे महापुरुषोऽयं स्वीकरोति यत् ऋग्वैदिकमन्त्राणां रचनाकालः 4000 B.C. इत्यारभ्य 6000 B.C. यावत् प्राचीनः भवितुं शक्नोति । पुनश्च स्वकीये 'आर्कटिक होम इन द वेदाज' (Arctic Home in the Vedas) इति नामके ग्रन्थे तिलक महोदयः वैदिकरचनाकालः (10.000 B.C.) इति स्वीकरोति । 5. पं. शंकर-बालकृष्ण-दीक्षित-महोदयः शतपथब्राह्मणस्य एकं द्वे त्रीणि चत्वारि वा अन्यानि नक्षत्राणि, अथैता एव भूयिष्ठा, यत् कृतिकास्तद् भूमानमेव एतदुपैति तस्मात कृत्तिकास्वादधीत । एता ह वै प्राच्या दिशो न च्यवन्ते, सर्वाणि ह वा अन्यानि नक्षत्राणि प्राच्या दिशः च्यवन्ते" (शतपथब्राह्मण 12-1-2) नक्षत्र-निर्देशमधिकृत्य ज्योतिषगणनया शतपथ ब्राह्मणस्य रचनाकालः 3000 B. C. इति स्वीकरोति । शतपथब्राह्मणादपि प्राचीनतरः ऋग्वेदः तस्य मते 3500 B.C. इति भवितुं शक्यते ।

6. विन्टरनित्ज-महोदयेन ब्राह्मणग्रन्थानां, पाणिनिव्या करणस्य, संस्कृतभाषायाः,

अशोककालिकशिलालेखभाषायाः । तथा वैदिकभाषायाः पारस्परिकतुलानात्मकाध्ययनेन ऋग्वेदस्यर रचनाकालः

4500 B.C. इत्यारभ्य 6000 B. C. इति कालस्य

मध्यवर्ती कालखण्डः स्वीकृतः । 7.अविनाशचन्द्रदास-महोदयेन वेदस्य रचनाकालः स्वकीये 'ऋग्वेदिक इण्डिया' (Rigvedic India) इति नामके ग्रन्थे अनेकलक्षवर्षपूर्वं स्वीक्रियते । अनेन महोदयेन आर्यावर्तत श्चतुर्दिक्षु चतुःसमुद्राणां स्थितिमाधारीकृत्य भौगोलिक गणनापद्धत्या वेदस्य रचनाकालः पंचबिंशतिसहस्रसम्वत्सरपूर्वं मन्यते ।

 
 
 

Recent Posts

See All
वैदिकसाहित्यम् (Vedic Literature)

नमस्ते !🙏 वैदिकसाहित्यम् (Vedic Literature) अखिल-भूमण्डलेऽस्मिन् समुपलब्धेषु विविधभाषागत प्राचीनग्रन्येषु वेदः सर्वेभ्यः प्राचीनतम इति...

 
 
 

Comments


Post: Blog2_Post

Subscribe Form

Thanks for submitting!

  • Facebook
  • Twitter
  • LinkedIn

©2019 by Aksharam Samskritam. Proudly created with Wix.com

bottom of page